Dhatupradeep Maitreyrakshita-Virachitaah [Paniniyya-Dhatupathasya-Prachyapathasya interpretation form]
Original price was: ₹350.00.₹315.00Current price is: ₹315.00.
धातुप्रदीपस्य विरचयिता मैत्रेयरक्षितः संस्कृतभाषायाः प्राचीनैरर्वाचीनैश्च बहुभिविद्वद्भिः शब्दानुशास-नानि विरचितानि । प्राचीनेष्वार्षेषु शब्दानुशासनेषु पाणिनीयमेवैक शब्दानुशासनं साङ्गोपाङ्ग वृत्ति-वात्तिक भाष्यादिभिः समलङ्कृतम, तद्वद्याख्योपव्याख्यादिभिः पुष्पितं पल्लवितं चोपलभ्यते । भगवत पाणिनेः प्रावतनानि निखिलान्यपि व्याकरणानि नामशेषतां गतानि । भगवतः पाणिनेरपरकालेऽपीयं शास्त्रप्रवचनधारा सततं प्रयह मानव दृश्यते । समेषामपि शब्दानुशासनप्रवक्तृणां, तद्ग्रन्थानां व्याख्यानोप-व्याख्यान प्रवक्तुणामितिहासो ऽस्माभिः ‘संस्कृत व्याकरणशास्त्र का इतिहास’ इति नाम्नि भागत्रयोपेते ग्रन्थे यथावन्निबद्धः । व्याकरणशास्त्र-प्रवचनाय सर्वेऽपि शब्दाः प्रकृतिप्रत्यय-विभाग-द्वये विभज्यन्ते । तत्र शब्दानां मूलभूताः प्रकृतयः शब्दशास्त्रप्रवक्तृभि-र्यस्मिन् ग्रन्थे संकलिताः स घातुपाठ-नाम्ना प्रसिद्धि गतः । सर्वेरपि प्राचीनैरर्वाचीनैश्च शास्त्रप्रववतृभिरयं धातुपाठः शब्दानुशासनाद् बहिः तत्सहायकेषु खिलपाठेषु संगृह्यते । प्राचीनानामर्वाचीनानां च समस्तानां धातुपाठानां तद्वव्याख्यातृणां चापीतिवृत्तं पूर्वोक्त एव व्याकरणेतिहासग्रन्थे विस्तरेणोपनिबद्धम् । पाणिनीयधातुपाठस्य व्याख्यातूणामितिहासोऽस्माभिः स्वसम्पादितायाः क्षीरतरङ्गिण्या श्रदावपि समुट्टङ्कितः । इह केवलं धातुप्रदीपस्य विरचयितुमैत्रेय रक्षितस्येतिवृत्त संक्षेपेण प्रस्तूयते ।
Additional information
Weight | 450 g |
---|---|
Dimensions | 22 × 14 × 3 cm |
Only logged in customers who have purchased this product may leave a review.
Reviews
There are no reviews yet.