Katyayan Grihysutram
Original price was: ₹100.00.₹90.00Current price is: ₹90.00.
Description
कात्यायन गृहसूत्रस्य विशेषताः
कात्यायन गृहसूत्रं एकं महत्वपूर्णं संस्कृत ग्रन्थं अस्ति यः गृहस्थधर्मस्य व्याख्यां करोति। एषः सूत्रं न केवलं धार्मिकाचाराणां विवरणं ददाति, किंतु गृहस्थ जीवनस्य विविध पक्षाणां उपदेशं अपि करोति। विशेषतः एषः ग्रन्थः विवाह, श्राद्ध, चातुर्मास्य इत्यादि संस्काराणां विषये विशदं वर्णनं करोति। कात्यायन गृहसूत्रस्य मुख्यं लक्ष्यम् अस्ति गृहस्थस्य विविधानि कर्तव्याणि यानि तस्य सामाजिक जीवनस्य स्थायित्वं सुनिश्चितं करोति।
कात्यायन गृहसूत्रस्य प्रमुखा विशेषता तस्य स्पष्टता एवम् सरलता अस्ति। एषः ग्रन्थः अध्ययनं कर्तुं सरलः अस्ति, यः गृहस्थजीवनस्य नैतिकां च दार्शनिकां च दृष्टिं प्रस्तुतं करोति। कत्यायन गृहसूत्रम् गृहस्थस्य आचारणस्य विविधतां स्पष्टयति, यथा धनसंचयः, परिवारस्य संवर्धनं, विधवा वा वृद्धालीलया प्रेमसंबंधं च। अयं सूत्रं न केवलं धार्मिक आचाराणां वर्णनं करोति अपि तु दैहिक, मानसिक, एवम् आध्यात्मिक कल्याणस्य मार्गदर्शकत्वं अपि प्रदर्शयति।
संपूर्ण सूत्रं समाजस्य सांस्कृतिक प्रतिमूर्तिः प्रदर्शयति। एेषः विशेषतः नेपाली, भारतीय, व अन्य संस्कृतिप्रेरित समाजाञ्च च जीवन रीतिं परिभाषित करिष्यति। कत्यायन गृहसूत्रस्य अद्वितीयता तस्य अनुशासनात्मक दृष्टिकोनं, यः समाजस्य समृद्धिं प्रोत्साहयति, मध्ये विवाहितापत्नीना, माता-पिता-आधारित संबंधं, च परिवारस्य सामर्थ्यं च समावेशयति। विविधता, परंपरा, च व्यवहार्यता यस्मिन् उपास्यते तस्मिन् स्थितुं एषः ग्रन्थः असाधारणः अस्ति।
कात्यायन गृहसूत्रस्य दूरदर्शिता
कात्यायन गृहसूत्रम् केवलं एकं धार्मिक या सांस्कृतिक ग्रन्थः न, किन्तु यः आधुनिक समाजस्य आवश्यकताः पश्यति। अयं ग्रन्थः नैतिक, सामाजिक एवं वैवाहिक दायित्वानां विवेचनाय उपयुक्तम् अस्ति। कत्यायन गृहसूत्रस्य विचाराणां माध्यमेन, मानवजातीजीवनस्य विविध ज्ञानस्वरूपाणि, जस्तै की यथार्थता, विवेक एवं व्यवहारस्य सुधारम्, स्पष्टं प्रदर्श्यते।
एषः सूत्रं विशेषतः गृहस्थ जीवनस्य कार्यप्रणालीं उत्कृष्टतया व्याख्यातुं प्रयोजितम् अस्ति। यत्र अनुशासनम्, सहकारिता च प्रोत्साहिताः, एतेन इष्टाः परिणामाः प्राप्यते। कत्यायन गृहसूत्रस्य शिक्षायाः अनुसरणं, व्यक्ति एवं समुदायस्य जीवन को सुधारने हेतु एक मार्गदर्शक ठहरते हैं। यः सूत्रं केवलं धार्मिक जीवनस्य परिप्रेक्ष्यं न, किन्तु सामाजिक एवं व्यावसायिक कार्यक्षमतायां अपि योगदानं दातुं सक्षम अस्ति।
अत्र गृहस्थ लोकस्य कार्यशैलीं व्यावहारिक दृष्टिकोनात् सम्पूर्णतः प्रदर्शितं अस्ति, यत्र संस्कार, शिक्षा, एवं संवादः प्रमुखं स्थानं गृहीतवान्। कात्यायन गृहसूत्रं जीवनस्य प्रति सही दृष्टिकोणं प्रस्तुतं करोति, यः न केवलं वैवाहिक जीवनं, किन्तु सामाजिक सम्बन्धानां सम्बन्धेषु अपि महत्त्वपूर्णः। अतः, ऐहिक जीवनस्य व्यवस्थापनं, निर्णय लेने का प्रक्रिया एवं आपसी सहयोगस्य महत्वं स्पष्टं।
कात्यायन गृहसूत्रस्य दूरदर्शिता सर्वसंक्षणीय आएको आचारशास्त्रं प्रदान करति, यः व्यक्तिनाम् एवं समाजस्य विकासस्मरणार्थं अभिनव पथम् उद्घाटयति।
Additional information
Weight | 200 g |
---|---|
Dimensions | 22 × 14 × 2 cm |
Only logged in customers who have purchased this product may leave a review.
Reviews
There are no reviews yet.