Kavyalankarsutraani
Original price was: ₹40.00.₹36.00Current price is: ₹36.00.
Description
*
महर्षिणा दयानन्देन संस्कारविधौ वेदारम्भप्रकरणे गुरु- कुल मताचारिणां ब्रह्मचारिणीनां च पठन-पाठनविधौ “यास्क- मुनिकृतं काव्यालङ्कारसूत्रं वात्स्यायनमुनिकृतभाष्यसहितं” स्वी- कलम । वात्स्यायनमुनिकृतभाष्ययुतं यास्कीयं काव्यालङ्कारसूत्रं विद्याप्यन्वेषणविषयीकृतमेवेति न नयनपथमारोहति ।
धन्यबादाईः खलु कविरखिलानन्दो येन वैदिकभाष्योपेतं मास्कमुनिप्रणीतं काव्यालङ्कारसूत्रं १६७० विक्रमाब्दे (१६१४ खिस्ताको) प्रकाशितम् । तच्चापि साम्प्रतं दुर्लभमिति कृत्वा कलरगुरुकुलाचायैर्दयानन्दादिष्टपथानुगामिभिः श्रीमद्भिर्भगवान्- देवमहाभागैः प्रेरितैर्मया च भृशमभ्यर्थितैः कविरत्नैमु निमेधाव्रता- चारिकीयकाव्यालङ्कारसूत्रेष्वन्वर्थाभिधायिनीं वृत्ति “व्रति- मङ्गला” विरच्य महदुपकृतं छात्रसङ्घस्य ।
पाचीनेष्यल ङ्कार ग्रन्थेषु यास्कीयं काव्यालङ्कारसूत्रमेव सुसमी- चीना । नात्राप्रासङ्गिकमुपवर्णितं, न च शृङ्गाररसलवोऽपि विधते, यदनुपङ्गादश्लीलतादोषः सम्भवेत् । वृत्तिश्चाप्यश्लीलोदा- हरणविमुचैष विरचिता व्रतिमङ्गलाख्या व्रतिनां पाठोपयोगिनी, विशेषतो गुरुकुलेषु पाठयग्रन्थरूपेणाध्यापयितुमिति मन्ये ।
Additional information
Weight | 159 g |
---|---|
Dimensions | 18 × 12 × 1 cm |
Only logged in customers who have purchased this product may leave a review.
Reviews
There are no reviews yet.