Sankhyadarshanam Sanskrit Bhashyam
Original price was: ₹300.00.₹270.00Current price is: ₹270.00.
Description
प्राक्कथनम्
प्रसिद्धं ह्य तद् यत् सांख्यशास्त्रस्य प्रबन्धत्रयम् । तत्र तत्त्वसमासः सर्वपुरातन उच्यते तदनु पञ्चशिखसूत्राणि पश्चाच्च सांख्यकारिका । उक्तं यथा-
एतत् पवित्रमग्रय मुनिरासुरयेऽनुकम्पया प्रददौ । आासुरिरपि पञ्चशिखाय तेन च बहुधा कृतं तन्त्रम् ।। सप्तत्यां किल येऽर्थास्तेऽर्थाः कृत्स्नस्य षष्टितन्त्रस्य । श्राख्यायिकाविरहिताः परवादविवर्जिताश्चापि ।। (सांख्यकारिका ७०,७१)
यदिदं सांख्यदर्शनमुपलभ्यते तत् किल कापिलं यद्वा पञ्चशिखप्रणीतं किंवाऽन्यरचितमित्यत्रास्ति विवादः । अनिरुद्धस्तु कापिलं मन्यते “परम- कारुणिकः महामुनिः जगदुद्दिधीषुः कपिलो मोक्षशास्त्रमारभमाणः प्रथमं सूत्रं चकार – अथ त्रिविधदुःख” (अनिरुद्धवृत्तिः) तिष्ठतु विवाद एप ऐतिहा- सिकेषु विद्वत्सु, परन्तूपलभ्यमाने सांख्यदर्शनेऽस्मिन् कपिलसिद्धान्तानां वर्तमानत्वात् कापिलमिति तु वक्तु’ मन्तु’ च युज्यते हि। यत् खलु “न वयं षट्पदाथं [दि]वादिनो वैशेषिकादिवत्” (सांख्य० १।२५) इत्यादिसूत्रे वैशेषि- कादि नाम दृष्ट्वा कणादादिप्रणीतेभ्यो वैशेषिकादिदर्शनग्रन्थेभ्योऽस्य सांख्यदर्शनस्यार्वाकालत्वं कल्प्यते तदपि न कल्पनीयं यतो हि वैशेषिका- दीनि दर्शनविद्यानामानि यौगिकानि, दर्शनानि खलु वेदानामुपाङ्गानि वैदिककालादेव मनीषिणां विचारविषयाः “सांख्यं योगं समभ्यस्येत्” ( निरुक्त० १४।६) गर्भ सांख्ययोगचिन्तनम् “वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद् यतयः शुद्धसत्त्वाः” (मुण्डको० ३।२।६) अत्र योगस्य वेदान्त स्यापि नाम विद्यते वेदान्तदर्शनं तु व्यासप्रणीतं किं तदुपनिषद्भयः प्राक्तनं कल्पनीयम् ? तत्र तूपनिषदः प्रमाणीक्रियन्ते, न तस्योपनिष- द्भ्यः प्राक्तनत्वं कल्पयितु ं युज्यते । इत्थं वैशेषिकन्यायसांख्ययोगमीमां- साबेदान्तनामानि दर्शनविद्यानामानि । अथ च पूर्वोक्तेषु प्रबन्धेषु त्रिषु सांख्यकारिका पुरातनीति तु चिन्तनीयमेव, यतो विज्ञानभिक्षुभाष्ये तु प्राचुर्येण ताः कारिका उद्धृताः किन्तु विज्ञानभिक्षुभाष्यतः पुरातनभूता- यामनिरुद्धवृत्तावेकाऽपि कारिका न विद्यते तेन कारिकाग्रन्थस्य पुरात- नत्वं सन्दिग्धम् ।
Additional information
Weight | 382 g |
---|---|
Dimensions | 22 × 14 × 2 cm |
Only logged in customers who have purchased this product may leave a review.
Reviews
There are no reviews yet.