Sale!

UNADI KOSHA

Original price was: ₹300.00.Current price is: ₹270.00.

Description

उनादिकोषस्य अवबोधनम्

संस्कृतव्याकरणस्य अद्वितीयं साधनं ‘उनादिकोषः’ विशेषतः ‘उनाद’ तत्त्वं उपयुज्य व्युत्पत्तिं प्रदर्शयति। एषः कोशः न केवलं शब्दविज्ञानस्य अवबोधनं करोति, किन्तु व्याकरणस्य विभिन्न अंशानां सम्यक् दृष्टिं अपि ददाति। उनादिकोषस्य अभिधानं च कार्यपद्धतिः च, संस्कृतस्रोतांसि, विशेषतया श्रुतिसंप्रदायः, इत्यस्मिन् वस्तु-विश्लेषणे, मुख्यं स्थानं ग्रह्नति। एषः सम्प्रदायः प्रसिद्धः अस्ति, यः संस्कृतभाषायाः शुद्धता सुनिश्चितुं प्रयासं करोति।

उनादिकोषस्य रचना, विशेषतः धातु-परिभाषां च जुडितं नूतनं दृष्टिकोनात्, अनैकांतिकतां प्रकटयति। एषः कोशः कोशाणां संकलनं केवलं शब्दाञ्चाधीनं न, किन्तु सङ्गच्छत्तुविन्यासं अपि प्रदर्शयति। एस्याश्च रचनायाः उद्देशः, सम्पूर्ण संस्कृतव्याकरणस्य उपकारी स्थिरता ददातुं चायादितः, विशेषतः शुद्धसङ्केतमार्गस्य अनुगमनं करोति।

एकस्मिन परीक्षणे, मुख्यतः उपदिष्टानां धातूनां एकत्रित्वं, धातु-नीवृत्तिं च जालुप्रणवः, बहुवर्णनानि प्रदर्शयति। एषः ज्ञानदीपः न केवलं वैज्ञानिक दृष्टिकोनात्, किन्तु व्याकरणिक समाधानात् अपि, संस्कृतभाषायाः मूलभूतं ज्ञानं ददाति। व्युत्पत्ति, नैतिकता, चेष्टा इत्यादयः, उनादिकोषस्य माध्यमेन प्रकटिताः, यः संस्कृतभाषायाः गूढतरं ज्ञानं दर्शयन्ति। यस्मिन् प्रकारे, उनादिकोषः संस्कृतव्याकरणस्य अवृत्तिं सूचनायां च महत्त्वपूर्णं योगदानं ददाति।

उनादिकोषस्य उपयोगः तथा महत्वम्

संस्कृतव्याकरणस्य अध्ययनं प्रवृत्तं करते समये, उनादिकोषः एकम् अत्यावश्यकम् साधनम् अस्ति। एषः कोशः संस्कृतभाषायाम् वाक्यविन्यासस्य, शब्दरचनायाश्च बोधः कर्तुं सहायकः अस्ति। उनादिकोषस्य उपयोगः विशेषतः संस्कृतशिक्षायाम् महत्वपूर्णः अस्ति, यत्र विद्यार्थिभ्यः उपदिष्टानां गुणानां च साधारणं एवं विपुलं ज्ञानं प्रदास्यते। एषः कोशः वाक्यनिर्माणे, शब्दपदविन्यासे च सहायकः अस्ति, येन संस्कृतभाषायाः क्रियामाध्यमं विशेषतः सुविधाजनकं बनति।

सामाजिकता च सांस्कृतिकविज्ञानस्य स्थले, उनादिकोषः केवलं शाब्दिकार्थं विदधाति, किन्तु यः दीर्घकालिकं परंपरां च प्रतिबिम्बितं करोति। साधारणपणे, मानवसमाजस्य विकासे एषः कोशः अभिवृद्धिं दर्शयति, यः सम्पूर्णसंस्कृतस्य जिज्ञासायाम् आनन्ददायकः अस्ति। विद्यार्थिनः यः गुणानां विवेचनं कुर्वन्ति, तेषां शिक्षायाम् दुष्कराणां शब्दानां प्रयोगः सहलः जाता। विशेषकोषार्थः, प्राधान्यं वर्धयति, एवं संस्कृतशिक्षायाम् ज्ञानस्य विस्तारं करोति।

अनेन प्रकारेण, उनादिकोषस्य उपयोगेन संस्कृतव्याकरणस्य अध्ययनं सरलः च प्रभावशाली च भवति। व्याकरणस्य विशेषगुणानां विवेचनं प्राप्यते यः व्यक्तिमत्वस्य विकासे महान् योगदानं ददाति। संस्कृतशिक्षायां एवं सांस्कृतिकविज्ञानस्य अनुशासनं विकसितुं, इस कोशस्य महत्वं अत्यधिकम् अस्ति, यस्मिन् सम्पूर्णसंस्कृतिः ज्ञातुम् अतीव आवश्यकः अस्ति।400

Additional information

Weight 400 g
Dimensions 22 × 14 × 2 cm

Reviews

There are no reviews yet.

Only logged in customers who have purchased this product may leave a review.